वांछित मन्त्र चुनें

तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः । यदि॑न्द्र मृ॒ळया॑सि नः ॥

अंग्रेज़ी लिप्यंतरण

taved u tāḥ sukīrtayo sann uta praśastayaḥ | yad indra mṛḻayāsi naḥ ||

पद पाठ

तव॑ । इत् । ऊँ॒ इति॑ । ताः । सु॒ऽकी॒र्तयः॑ । अस॑न् । उ॒त । प्रऽश॑स्तयः । यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥ ८.४५.३३

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:33 | अष्टक:6» अध्याय:3» वर्ग:48» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:33


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (हि) जिस कारण (यः+इत्) जो ही इन्द्रवाच्य परमात्मा (त्रिशोकाय) निखिल जीवों के लिये (योन्यम्) सबके कारण (पृथुम्) विस्तीर्ण=सर्वत्र फैलनेवाले (गिरिम्) मेघ को (कृन्तत्) बनाता है और (गोभ्यः) उन जलों को (निरेतवे) अच्छे प्रकार चलने के लिये (गातुम्) पृथिवी को भी बनाता है ॥३०॥
भावार्थभाषाः - हे मनुष्यों ! परमात्मा की महती शक्ति देखो। यदि जल न होता, तो इस पृथिवी पर एक भी जीव न देख पड़ता। यह उसकी कृपा है कि उसने ऐसा मेघ बनाया और उसका मार्ग भी भूमि पर तैयार किया, वही पूज्य है ॥३०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - य इत्=य एवेन्द्रः। हि=यतः। त्रिशोकाय=जीवाय। “त्रिशोको जीवो भवति। त्रयोऽस्य शोकाः शोकस्थानीयाः। कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि। मनश्च। एतैरेव बद्धो भवति”। योन्यम्=सर्वेषां योनिम्=कारणम्। पृथुम्=विस्तीर्णम्। गिरिम्=मेघम्। गिरिरिति मेघनाम। निघण्टुः। कृन्तत्=कृन्तति छिनत्ति। तथा। गोभ्यो जलेभ्यः। निरेतवे=निर्गमनाय। गातुं पृथिवीम्। करोतीति शेषः। अतः स उपास्य इत्यर्थः ॥३०॥